यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्यः त्रि, (शिष्यतेऽसाविति । शास + “एतिस्तु- शास्वृदृजुषः क्यप् ।” ३ । १ । १०९ । इति क्यप् । “शाम इदङ्हलोः ।” ६ । ४ । ३४ । इति इः । “शास- वमीति” । ८ । ३ । ६० । इति षः ।) उपदेश्यः । तत्- पर्य्यायः । छात्रः २ अन्तेवासी ३ । इत्यमरः ॥ अन्तेसत् ४ । अन्तेषदः ५ । यथा, -- “छात्रान्तेवासिशिष्यान्तेषद एकार्थता इमे ॥” इति जटाधरः ॥ तस्य लक्षणं यथा, -- “वाङ्मनः कायवसुभिर्गुरुशुश्रूषणे रतः । एतादृशगुणोपेतः शिष्यो भवति नारद ॥ देवताचार्य्यशुश्रूषां मनोवाक्कायकर्म्मभिः । शुद्धभावो महोत्साहो बोद्धा शिष्य इति स्मृतः ॥” इति दीक्षातत्त्वम् ॥ अपिच । “शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारण- क्षमः । समर्थश्च कुलीनश्च प्राज्ञः मच्चरितो व्रती । एवमादिगुणैर्युक्तः शिष्यो भवति नान्यथा ॥” * ॥ निषिद्धशिष्यलक्षणमाह । “पापिने क्रूरचेष्टाय शठाय कृपणाय च । दीनायाचारशून्याय मन्त्रद्वेषपराय च ॥ निन्दकाय च मूर्खाय तीर्थद्वेषपराय च । भक्तिहीनाय देवेशि न देया मलिनाय च ॥ मुरुता शिष्यता वापि तयोर्वत्सरवासतः ॥” तथा चोक्तं सारसंग्रहे । “मद्गुरुः स्वाश्रितं शिष्यं वर्षमेकं परीक्षयेत् । वर्षेकेन भवेद्योग्यो विप्रो गुणसमन्वितः ॥ वर्षद्वयेन राजन्यो वैश्यस्तु वत्सरैस्त्रिभिः । चतुर्भिर्वत्सरैः शूद्रः कथिता शिष्ययोग्यता ॥” इति तन्त्रसारः ॥ * ॥ अन्यच्च । “आचारे शासयेद्यस्तु स आचार्य्य उदाहृत । यस्त्वाचार्य्यपराधीनस्तद्वाक्यं शास्यते हृदि । शामने स्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः ॥ एवं लक्षणसंयुक्तं शिष्यं सर्व्वगुणान्वितम् । अध्यापयेद्विधानेन मन्त्ररत्नमनुत्तमम् ॥” इति पाद्मोत्तरखण्डे २५ अध्यायः ॥ * ॥ पुत्त्रशिष्ययोस्तुल्यत्वं यथा, -- “यथा पुत्त्रस्तथा शिष्यो न भेदः पत्त्रशिष्ययोः । तर्पणे पिण्डदाने च पालने परिपोषणे ॥ यथाग्निदाता पुत्त्रश्च तथा शिष्यश्च निश्चितम् । इतीदं काण्वशाखायामुवाच कमलोद्भवः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ६१ अध्यायः ॥ पुत्त्रशिष्याभ्यां विशेषो यथा, -- सनत्कुमार उवाच । “पुत्त्र एवास्मि देवेश यतः शिष्योऽस्म्यहं विभो । न विशेषोऽस्ति पुत्त्रस्य शिष्यस्य च पितामह ॥ ब्रह्मोवाच । विशेषः शिष्यपुत्त्राभ्यां विद्यते धर्म्मनन्दन । धर्म्मकर्म्मसमायोगे तथापि गदतः शृणु ॥ पुन्नाम्नो नरकात्त्राति पुत्त्रस्तेनेह गीयते । शेषपापहरः शिष्यैतीयं वैदिकी श्रुतिः ॥ सनत् कुमार उवाच । कोऽयं पुन्नामको देव नरकात्त्राति पुत्त्रकः । कस्माच्छेषं ततः पापं हरेच्छिष्यश्च तद्वद ॥” इति वामने ५७ अध्यायः ॥ ब्रह्मोवाच । “अतः परं प्रवक्ष्यामि शेषपापस्य लक्षणम् । ऋणं देवर्षिभूतानां मनुष्याणां विशेषतः ॥ पितॄणाञ्च द्विजश्रेष्ठ सर्व्ववर्णेषु चैकतः । ओ~ कारादिनिवृत्तिश्च पापकार्य्यकृतिश्च या ॥ हत्यादिकं महापापं त्वगम्यागमनं तथा । घृतादिविक्रयं घोरं चण्डालादिप्रतिग्रहम् ॥ स्वदोषगोपनं पापं परदोषप्रकाशनम् । ईर्ष्याविद्धं वाक्यदुष्टं निष्ठुरत्वं षडम्बरम् ॥ ढाकित्वं तालवादित्वं नाम्ना वाचाप्यधर्म्मजम् । मारणत्वमधार्म्मिक्यं नरकावहमुच्यते ॥ एतैः पापैश्च संयुक्तः पात्यते यदि शङ्करम् । ज्ञानाधिकमशेषेण शेषात् पापात् जयेत्ततः ॥ शारीरं वाचिकं यत्तु मानसं त्रिविधं तथा । पितृमातृकृतं यच्च कृतं यच्चाश्रितैर्नरैः ॥ ज्ञातिभिर्ब्बान्धवैश्चापि तस्मिन् जन्मनि धर्म्मज तत्सर्व्वं विलयं याति कर्म्मणा सुतशिष्ययोः ॥ तस्मात् पुत्त्रश्च शिष्यश्च विधातव्यो विपश्चिता । श्रुतमर्थमभिध्याय शिष्यात् श्रेष्ठतरः सुतः । शेषात्तारयते शिष्यः सर्व्वत्रैव हि पुत्त्रकः ॥” इति वामने ५८ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्य पुं।

शिष्यः

समानार्थक:छात्र,अन्तेवासिन्,शिष्य

2।7।11।1।3

छात्रान्तेवासिनौ शिष्ये शैक्षाः प्राथमकल्पिकाः। एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः॥

 : साङ्गवेदाध्येता, गुरुकुलवासान्निवृत्तः, अवभृतस्नातकः, प्रथमारब्धवेदाः, समशाखाध्येता, सहाध्यायी

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्य¦ त्रि॰ शास--क्यप्।

१ शिक्षणोये

२ छात्रे अमरः

३ उप-देश्ये च। शिष्यलक्षणादि तन्त्रसा॰ उक्तं यथा(
“शान्तो विनीतः शुद्धात्मा श्रद्धावान् धारणेक्षमः। समर्थश्च कुलीनश्च प्राज्ञः सच्चरितो धनी। एव-मादिगुणैर्युक्तः शिष्यो भवति नान्यथा। गुरुता शिष्यतावापि तयोर्वत्सरवासतः” तथा चोक्तं सारसंग्रहे
“सद्॰[Page5122-a+ 38] गुरुः स्वाश्रितं शिष्यं वर्षमात्रं प्रतीक्षयेत्। वर्षैकेनभवेद्योग्यो विप्रोगुणसमन्वितः। वर्षद्वयेन राजन्यो वै-श्यस्तु वत्सरैस्त्रिभिः। चतुर्भिर्वत्सरैः शूद्रः कथिताशिष्ययोग्यता” तत्रैव
“राज्ञि चामात्यजो दोषः पत्नीपापं स्वभर्त्तरि। तथा शिष्यार्जितं पापं गुरुः प्राप्नोतिनिश्चितम्” देव्यागमे शिववाक्यं
“गुरुशय्यासनं यानंपादुकोपानहं पीठम्। स्नानोदकं तथा छायां लङ्घयेन्नकदाचन। गुरोरग्रे पृथक् पूजामौद्धत्यञ्च विवर्जयेत्। दीक्षां व्याख्यां प्रभुत्वञ्च गुरोरग्रे परित्यजेत्”। अथ निषिद्धशिष्याः अगस्त्यसंहितायामुक्ता यथा(
“अलस्रा मलिनाः क्लिन्नाः दाम्भिकाः कृपणास्तथा। दरिद्रा रोगिणो रुष्टा रागिणो भोगलालसाः। अ-सूयामत्सरग्रस्तास्तथा परुषवादिनः। अन्यायोपा-र्जितधनाः परदाररताश्च ये। भ्रष्टव्रताश्च ये कष्टवृत्तयःपिशुनाः खलाः। बह्वाशिनः क्रूरचेष्टा दुरात्मानश्चनिन्दिताः। इत्येवमादयोऽप्यन्ये पापिष्ठाः पुरुषाधमाः। एवंभूताः परित्यज्या शिष्यत्वेनोपकल्पिताः। पापिनेक्रूरचेष्टाय कृपणाय तथैव च। दीनायाचारशून्यायमन्त्रद्वेषकराय च। मिन्दकाय च मूर्खाय तीर्थद्वेष-पराय च। भक्तिहीनाय देवेशि! न देया मलिनस्य च”
“आचारे शासयेद्यस्तु स आचार्य्य उदाहृतः। यआचार्व्यपराधीनस्तद्वाक्यं धार्य्यते हृदि। शासनेस्थिरवृत्तिश्च शिष्यः सद्भिरुदाहृतः। एवं लक्षणसंयुक्तंशिष्यं सर्वगुणान्वितम्। अध्यापयेद्विधानेन मन्त्ररत्न-मनुत्तमम्” पद्मपु॰ उ॰

२५ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्य¦ m. (-ष्यः)
1. A pupil, a scholar.
2. Passion, anger.
3. Violence. E. शास् to order, aff. क्यप्; the vowel changed to इ |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्यः [śiṣyḥ], [शास्-क्यप्]

A pupil, disciple, scholar; दिष्यस्ते$हं शाधि मां त्वां प्रपन्नम् Bg.2.7.

Anger, passion.

Violence, force. -Comp. -परंपरा a succession of pupils.-पुत्रः a pupil regarded as a son. -शिष्टिः f. the correction of a pupil.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्य etc. See. 1. शिष्टp. 1076 , col. 3 , and p. 1077 , col. 1.

शिष्य mfn. to be taught(See. अ-श्; अ-निष्पन्नेनिष्पन्न-शब्दः शिष्यः, " it must be taught that the word निष्पन्नhas the meaning of अ-निष्पन्न" Va1rtt. on Pa1n2. 3-2 , 132 )

शिष्य mfn. to be instructed(See. अ-श्)

शिष्य m. a pupil , scholar , disciple( f( आ). a female pupil) Shad2vBr. MBh. etc.

शिष्य m. passion , anger W.

शिष्य m. violence ib.

"https://sa.wiktionary.org/w/index.php?title=शिष्य&oldid=504942" इत्यस्माद् प्रतिप्राप्तम्