यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठम्, क्ली, (अयमेषामतिशयेन प्रशस्यः । प्रशस्य + इष्ठन् । प्रशस्यस्य श्रः ५ । ३ । ६० । इति श्रः ।) गोदुग्धम् । इति त्रिकाण्डशेषः ॥

श्रेष्ठः, पुं, (प्रशस्य + इष्ठन् ।) कुबेरः । नृपः । द्विजः । इति शब्दरत्नावली ॥ विष्णुः । इति तस्य सहस्रनामस्तोत्रम् ॥ (महादेवः । यथा, महाभारते तस्य सहस्रनामस्तोत्रे । १३ । १७ । ४० । “विश्वरूपः स्वयं श्रेष्ठो वलवीरो बलो गणः ॥”)

श्रेष्ठः, त्रि, (प्रशस्य + इष्ठन् ।) प्रशस्तः । वरः । (यथा, रामायणे । २ । १ । २० । “इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥”) तत्पर्य्यायः । श्रेयान् २ पुष्कलः ३ सत्तमः ४ अतिशोभनः ५ । इत्यमरः ॥ मुख्यः ६ वरेण्यः ७ प्रमुखः ८ अग्रः ९ अग्रहरः १० उत्तमः ११ प्रग्रहः १२ अनुत्तमः १३ अग्रीयः १४ प्रवेकः १५ अग्र्यः १६ अग्रियः १७ । इति शब्दरत्नावली ॥ अनवरः १८ अग्रिमः १९ प्राग्रः २० प्राग्रहरः २१ प्रवर्हः २२ । इति जटाधरः ॥ वृद्धः । ज्येष्ठः । इति शब्दरत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठ वि।

अतिशोभनः

समानार्थक:श्रेयस्,श्रेष्ठ,पुष्कल,सत्तम,अतिशोभन

3।1।58।2।2

परार्ध्याग्रप्राग्रहरप्राग्र्याग्र्याग्रीयमग्रियम्. श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभने॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठ¦ पु॰ अतिशयेन प्रशस्यः इष्ठन् श्रादेशः।

१ कुबेरे

२ नृपे

३ विप्रे शब्दर॰

४ विष्णौ विष्णुस॰।

५ गोदुग्धे न॰ त्रिका॰

६ अत्यन्तशस्ते त्रि॰ अमरः।

७ स्वलपद्मिन्यां स्त्री

८ मेदा-याञ्च राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठ¦ mfn. (-ष्ठः-ष्ठा-ष्ठं)
1. Best, excellent, most excellent, pre-eminent.
2. Oldest, senior. m. (-ष्ठः)
1. KUVE4RA.
2. A king.
3. A Bra4hman. n. (-ष्ठं) Cow's milk. E. श्र for प्रशस्त best, इष्ठन् aff. of the irr. superlative.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठ [śrēṣṭha], a. Best, most excellent, pre-eminent (with gen. or loc.).

Most happy or prosperous.

Most beloved, dearest.

Oldest, senior.

ष्ठः A Brāhmaṇa.

A king.

N. of Kubera.

N. of Viṣṇu.

ष्ठम् Cow's milk.

Copper. -Comp. -अन्वय a. descended from an excellent family. -अम्लम् the fruit of the tamarind.

आश्रमः the best order of one's religious life, i. e. that of a house-holder.

a householder. -काष्ठः Tectona Grandis (Mar. साग). (-ष्ठम्) the main pillar of a house. -वाच् a. eloquent. -वेधिका musk.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रेष्ठ mf( आ)n. most splendid or beautiful , most beautiful of or among (with gen. ) RV. AV. R.

श्रेष्ठ mf( आ)n. most excellent , best , first , chief( n. " the best or chief thing ") , best of or among or in respect of or in (with gen. loc. , or comp. ) RV. etc.

श्रेष्ठ mf( आ)n. better , more , distinguished , superior , better than( abl. or gen. ) Mn. MBh. etc.

श्रेष्ठ mf( आ)n. most auspicious or salutary VarBr2S.

श्रेष्ठ mf( आ)n. oldest , senior W.

श्रेष्ठ m. a king L.

श्रेष्ठ m. a Brahman L.

श्रेष्ठ m. N. of विष्णुor कुबेरL.

श्रेष्ठ m. N. of a king Buddh.

श्रेष्ठ m. Hibiscus Mutabilis L. (prob. w.r. for लक्ष्मी-श्र्)

श्रेष्ठ m. a kind of root resembling ginger L.

श्रेष्ठ n. cow's milk L.

श्रेष्ठ n. copper L.

"https://sa.wiktionary.org/w/index.php?title=श्रेष्ठ&oldid=355659" इत्यस्माद् प्रतिप्राप्तम्