यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेतकेतुः, पुं, (श्वेतः केतुर्यस्य ।) बुद्धः । इति त्रिकाण्डशेषः ॥ केतुग्रहविशेषः । यथा, -- “केतवो ह्यत्र दृश्यन्ते वारुणास्त्रय एव ते । ऊर्म्मिकेतुः श्वेतकेतुर्धूमकेतुस्तृतीयकः ॥ श्वेतकेतुर्यदा दृश्येत् श्वेतास्थि कुरुते महीम् । तदा मानुषमांसानि भक्षयन्तीह मानुषाः ॥ क्षुद्भयार्त्तं जगत् कृतस्वं चक्रवद्भ्रमते तदा ॥” अपि च । “श्वेतः शस्त्राकुलं कुर्य्यात्लोहितस्त्वग्निजं भयम् क्षुद्भयं पीतकः कुर्य्यात् कृष्णो रोगमथोल्वणम् ॥” अन्यच्च । “अवन्ती पुष्करारण्यं यावद्धन्यात्तथापरान् । देशान् कचित् कृचिद्रोगदुर्भिक्षैः परिपीडितान् श्वेताख्यस्तु जटाकारी श्यामो व्योमत्रिभा- गगः । निवर्त्ततेऽपसव्येन त्रिभागीकुरुते प्रजाः ॥” इति समयामृतम् ॥ (मुनिविशेषः । यथा, महाभारते । १ । ५ । ३ । ७ । “उद्दालकः प्रमतकः श्वेतकेतुश्च पिङ्गलः ॥” स तु उद्दालकमुनेः पुत्त्रः । पुरा किल नार्य्यः प्रायशः पूर्वपतिं परित्यज्य पत्यन्तरं जगृहुः । अनेन तु तद्दोषमपाकृष्य समाजमर्य्यादा स्थापिता । यथा, महाभारते । १ । १२२ । ९ -- २० “बमूवोद्दालको नाम महषिरिति नः श्रुतम् । श्वेतकेतुरितिख्यातः पुत्त्रस्तस्याभवन्मुनिः ॥ मर्य्यातेयं कृता तेन धर्म्या वै श्वेतकेतुना । कोपात्कमसपत्राक्षि ! यदर्थं तं निबोध मे ॥ श्वेतकेतोः किल पुरा समक्षं मातरं पितुः । जग्राहं ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ॥ ऋषिपुत्त्रस्ततः कोपं चकारामर्षचोदितः । मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ॥ क्रूद्धं तन्तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह । मा तात कोप कार्षीस्त्वमेष धर्म्मः सनातनः ॥ अनावृता हि सर्वेषां वर्णानामङ्गना भुवि । यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ॥ ऋषिपुत्त्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे । चकार चैव मर्य्यादामिमां स्त्रीपुंसयोर्भुवि ॥ मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु । तदाप्रभृति मर्य्यादा स्थितेयमिति नः श्रुतम् ॥ व्युच्चरन्त्याः पतिं नार्य्या अद्यप्रभुति पातकम् । भ्रूणहत्यासमं घोरं भविष्यत्यसुखावहम् ॥ भाय्यां तथा व्युच्चरतः कौमारब्रह्मचारिणीम् । पतित्रतामेतदेव भविता पातकं भुवि ॥ पत्या नियुक्ता या चैव पत्नी पुत्त्रार्थमेव च । न करिष्यति तस्याश्च भविष्यति तदेव हि ॥ इति तेन पुरा भीरु मर्य्यादा स्थापिता बलात् उद्दालकस्य पुत्त्रेण धर्म्म्या वै श्वेतकेतुना ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेतकेतु¦ पु॰ कर्म॰

१ वारुणे केतुग्रहभेदे

२ छान्दोग्यवसिद्धेवारुणौ ऋषिभेदे

३ बुद्धे त्रिका॰।
“केतबो ह्यत्र दृश्यन्ते वारुणास्त्रय एव ते। ऊर्मि-केतुः श्वेतकेतुस मकतुस्तृतीयकः। श्वतकेतुरयदा दृश्यःश्वेतास्थिं करुत महीम्। तदा मानुषमांसानि भक्षय-न्तीह मानुषाः क्षुद्भयार्त्तं जमत् कृत्स्नं चक्रवद्र-भ्रमते तदा”। अपि च
“श्वेतः शस्त्राकुलं कुर्य्यात्लोहितस्त्वग्निज भयम्। क्षुद्भय पीतकः कुर्य्यात् कृष्णोरोगमथोल्वणम्”। अन्यच्च
“अवन्ती पुष्करारण्यं याव-द्धन्यात्तथापरान्। देशान् क्वचित् क्वच्चिद्रोगदुर्भिक्षैःपरिपीडितान्। श्वेताख्यस्तु जटाकारी श्यःमो व्योमत्रिभागगः। निवर्त्ततेऽपसव्ये न त्रिभागी कुरुते प्रजाः” इति समयामृतधृतवाक्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेतकेतु¦ m. (-तुः) A Baudd'ha or Jaina saint. E. श्वेत white, केतु a banner.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्वेतकेतु/ श्वेत--केतु m. ( श्वेत-)N. of a comet (also called -Udda1lakas3vs3veta4) VarBr2S.

श्वेतकेतु/ श्वेत--केतु m. a जैनsaint L.

श्वेतकेतु/ श्वेत--केतु m. N. of औद्दालकिS3Br.

श्वेतकेतु/ श्वेत--केतु m. of आरुणेयib. etc.

श्वेतकेतु/ श्वेत--केतु m. of a son of सेन-जित्Hariv.

श्वेतकेतु/ श्वेत--केतु m. of गौतमबुद्धas a बोधि-सत्त्वLalit.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a मध्यमाध्वर्यु. Br. II. ३३. १६.
(II)--a son of लान्गलि, an अवतार् of the Lord. वा. २३. २००.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚVETAKETU : A Maharṣi.

1) Birth. Śvetaketu was the son of the sage Āruṇi or Uddālaka who was born in the Gautama clan. Śveta- ketu had a sister named Sujātā. Aṣṭāvakra was her son by the sage, Kahoṭaka. Thus Śvetaketu was Aṣṭāvakra's uncle. Śvetaketu and Aṣṭāvakra grew up together in Uddālaka's āśrama. (See under Aṣṭāvakra).

2) Pride perishes. Under his father's training Śveta- ketu became a great scholar. With the increase in his scholarship, he became very proud. The father who understood this called him to his side and asked him:- “By studying all about what you can see, hear and understand, have you learnt anything about what you cannot see, hear or understand?” Śvetaketu admitted that he did not know. Then Uddālaka explained to him the mystery of Paramātmā (universal soul) which is without beginning or end. (Chāndogyopaniṣad).

3) Śvetaketu in Pāñcāla. After completing his education under his father, Śvetaketu went to Pāñcāla. There, in the royal assembly Jaivali, the Pravāhaṇa King asked him the following questions:--“Where do people go from this world? How do they return? Where do Devayāna and Pitṛyāna meet? From where do they diverge? Why is Pitṛloka imperfect? What is the fifth yajñabali?”

Śvetaketu answered that he did not know because his father had not taught him these things. Then he went to his father Āruṇi and told him about his failure to answer these questions. The father admitted that he too did not know them and suggested that they should ask Pravāhaṇa himself. Since Śvetaketu refused to go with him to see the King, Uddālaka himself went to Prāvahaṇa. The King enlightened him on the above topics and sent him back. (Chāndogyopaniṣad 1. 8).

4) Ācārya of Yajña Rules. In Kauṣītaki Brāhmaṇa, Śvetaketu is described as the Ācārya of the rules of Yajña. He has laid down definite rules and procedures for priests officiating in Yajñas. Besides, he has suggested the different customs and practices to be observed by Brahmacārins and tapasvins. In the treatises dealing with Dharmaśāstra before his time, food of sweet taste was denied to Brahmacārins. But Śvetaketu has pointed out that it was an entirely wrong doctrine. (Gopatha Brāhmaṇa, 1. 33; Sāṁkhyāyana Brāhmaṇa, 1. 33).

Once an ācārya named Jātūkaṛṇya became the priest of the Kings of Kāśī, Kosala and Videha. Śvetaketu who was angry at this complained bitterly about this to his father. Then Uddālaka reminded his son that priests should yearn for wisdom instead of being attracted by worldly pleasures.

5) Author of Kāmaśāstra. It is more or less clear that it was Śvetaketu who abridged the original work on Kāmaśāstra by Nandi, into 500 chapters. This abridge- ment of Śvetaketu was again abridged after some years by Bābhravya. It was after abridging it again and adding Dattakācārya's “Vaiśika” and Suvarṇanābha's “Sāmprayogika” etc., that Vātsyāyana composed his famous treatise “Kāmasūtra”. Really speaking, the basis of Vātsyāyana's “Kāmasūtra” was the works of Bābhravya and Śvetaketu on Kāmaśāstra.

It has been observed that the first person who raised his voice against the evils of drinking and adultery by the Brāhmaṇa community was Śvetaketu. There is a story in the Mahābhārata about the fact which prompt- ed him to bring marriage within the framework of law. Śvetaketu was Uddālaka's son, born to his wife by one of his disciples. (M.B. Śānti Parva, Chapter 35, Verse 22). Once his mother was abducted by a Brāhmaṇa. This incident inspired him to make stringent laws insisting on monogamy for men and women.


_______________________________
*10th word in left half of page 780 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्वेतकेतु&oldid=439236" इत्यस्माद् प्रतिप्राप्तम्