यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षकार¦ पु॰ ष + स्वरूपे कार। षस्वरूपवर्णे कामधेनुतन्त्रे उदा॰

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षकार/ ष--कार m. the letter or sound षPra1t.

"https://sa.wiktionary.org/w/index.php?title=षकार&oldid=360365" इत्यस्माद् प्रतिप्राप्तम्