यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षङ्गया¦ स्त्री
“गयागजो गयादित्यो गायत्री च गदाधरः। [Page5167-a+ 38] गया गयासुरश्चैव षड्गया मुक्तिदायिकाः” वायु॰ पु॰। उक्ते गयागजादि षट्के।

"https://sa.wiktionary.org/w/index.php?title=षङ्गया&oldid=360389" इत्यस्माद् प्रतिप्राप्तम्