यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट, अंशके । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- अक०-सेट् ।) अंशके अवयवे । सटति पटः अवयवी स्वादित्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट¦ विभाजनं भ्वा॰ पा सक॰ सेट्। सटति असटीत् असाटीत्

"https://sa.wiktionary.org/w/index.php?title=षट&oldid=505102" इत्यस्माद् प्रतिप्राप्तम्