यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कर्ण¦ m. (-र्णः) A sort of lute. Adj. Heard by siz ears, i. e. by three persons. E. षष् six, and कर्ण an ear.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कर्ण/ षट्--कर्ण mfn. six-eared MW.

षट्कर्ण/ षट्--कर्ण mfn. heard by six ears (said of secret counsel which has been unfortunately heard by a third person) Pan5cat. Hit. Vet. etc.

षट्कर्ण/ षट्--कर्ण m. a sort of lute W.

"https://sa.wiktionary.org/w/index.php?title=षट्कर्ण&oldid=360464" इत्यस्माद् प्रतिप्राप्तम्