यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्कर्म्मा, [न्] पुं, (षट् कम्माणि यजनादीनि यस्य । यागादिभिर्युतो ब्राह्मणः । इत्यमरः । तथा च । “इज्याध्ययनदानानि याजनाध्यापने तथा । प्रतिग्रहश्च तैर्युक्तः षट्कर्म्मा विप्र उच्यते ॥” षट् कर्म्माण्यस्य इति बहुब्रीहिः । इति भरतः ।

"https://sa.wiktionary.org/w/index.php?title=षट्कर्म्मा&oldid=172987" इत्यस्माद् प्रतिप्राप्तम्