यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्ट्¦ r. 10th cl. (सट्टयति-ते)
1. To injure, to hurt or kill.
2. To give.
3. To be strong.
4. To dwell.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्ट् cl.10 P. षट्टयति( निकेतने, हिंसे, दाने, बले)See. सट्ट्.

"https://sa.wiktionary.org/w/index.php?title=षट्ट्&oldid=360700" इत्यस्माद् प्रतिप्राप्तम्