यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्तिली, [न्] त्रि, (उद्वर्त्तनादिभदेन षट्प्रकारा- स्तिलाः सन्त्यस्येति । षट्तिल + इनिः ।) जन्म- तिथ्यादौ तिलकरणकषट्कर्म्मकारी । यथा, -- “तिलोद्वर्त्तो तिलस्नायी तिलहोमी तिलप्रदः । तिलभुक् तिलवापी च षट्तिली नावसीदति ॥” इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=षट्तिली&oldid=172998" इत्यस्माद् प्रतिप्राप्तम्