यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्त्रिंशत्, स्त्री, (षडधिका त्रिशत् । मध्यपद- लोपि समासः ।) संख्याविशेषः । छत्रिश इति भाषा । यथा, आह्निकचिन्तामणौ । “आसनाभ्यञ्जने तद्वदुद्बर्त्तनविरूक्षणे । सन्मार्जनं सर्पिरादिस्नपनावाहने तथा ॥ पाद्यार्घ्याचमनीयञ्च स्नानीयमधुपर्क्ककौ । पुनराचमनीयञ्च वस्त्रयज्ञोपवीतके ॥ अलङ्कारो गन्धपुष्पधूपदीपौ तथैव च । ताम्बूलादिकनैवेद्यं पुष्पमालां तथैव च ॥ अनुलेपश्च शय्या च चामरव्यजनं तथा । आदर्शदर्शनञ्चैव नमस्कारोऽथ नर्त्तनम् ॥ गोतवाद्ये च दानानि स्तुतिहोमप्रदक्षिणम् । दन्तकाष्ठप्रदानञ्च ततो देवविसर्ज्जनम् ॥ उपचारा इमे ज्ञेयाः षट्त्रिंशत् सुरपूजने ॥” इत्येकादशीतत्त्वम् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्त्रिंशत्¦ f. (-शत्)
1. Thirty-six.
2. A work on law. E. षष् six, and त्रिंशत् thirty.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्त्रिंशत्/ षट्--त्रिंशत् f. sg. 36 (with pl. of the counted object in the same case or in gen. ) TS. Br. etc.

षट्त्रिंशत्/ षट्--त्रिंशत् f. N. of wk.

"https://sa.wiktionary.org/w/index.php?title=षट्त्रिंशत्&oldid=360751" इत्यस्माद् प्रतिप्राप्तम्