यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पदः पुं, (षट् पदानि यस्य ।) भ्रमरः । इत्य- मरः ॥ (यथा, रघुः । ६ । ६९ । “न हि प्रफुल्लं सहकारमेत्य वृक्षान्तरं काङ्क्षति षट्पदाली ॥”) तच्छकुनानि यथा, -- “ये षट्पदाद्याः शकुनानि तेषा- माश्चर्य्यरूपाणि निरूपयामः । श्रयेत वामो यदि मञ्जु गुञ्जन् पश्येत वा वामदिशं प्रसर्पन् । आस्वादयेद्वा कुसुमं प्रशस्तं भृङ्गस्तदा स्यात् सुमहान् प्रमोदः । अत्रापरे सन्ति च षट्पदा ये यात्रासु ते वामगताः प्रशस्ताः ॥” इति वसन्तराजशाकुने षट्पदादयः १५ वर्गः ॥ * यूका । इति राजनिर्घण्टः ॥ षट्चरणे, त्रि ॥ (षट्पदविशेष्टे च त्रि । यथा, महाभारते । १४ । ५ । १६ । “पुरञ्च ते सुगुप्तं स्यात् दृढप्राकारतोरणम् । अदृआट्टालकसंवाधं षट्पदं सर्व्वतोदिशम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पद पुं।

भ्रमरः

समानार्थक:मधुव्रत,मधुकर,मधुलिह,मधुप,अलिन्,द्विरेफ,पुष्पलिह्,भृङ्ग,षट्पद,भ्रमर,अलि,इन्दिन्दिर,चञ्चरीक,रोलम्ब,बम्भर,शिलीमुख

2।5।29।2।4

मधुव्रतो मधुकरो मधुलिण्मधुपालिनः। द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरालयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पद¦ m. (-दः) A bee. mf. (-दः-दी) A louse. f. (-दी)
1. A louse.
2. A female bee.
3. A stanza consisting of six lines. E. षष् six, पद a foot.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पद/ षट्--पद mfn. having six places or quarters (as a town) MBh.

षट्पद/ षट्--पद mfn. six-footed , (a verse) consisting of six divisions or पादs VS. Br. etc.

षट्पद/ षट्--पद m. a six-footed animal , insect Cat.

षट्पद/ षट्--पद n. a partic. advantageous position in chess L.

"https://sa.wiktionary.org/w/index.php?title=षट्पद&oldid=505105" इत्यस्माद् प्रतिप्राप्तम्