यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पदप्रियः, पुं, (षट्पदानां भ्रमराणां प्रियः ।) नागकेशरवृक्षः । इति शब्दमाला ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पदप्रिय¦ पु॰

६ त॰। नागकेशरे शब्दमा॰। तस्य हि{??}-रमधयुवत्वार्व भ्रमरप्रियत्वम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पदप्रिय¦ m. (-यः) The Na4ge4shwar, (Mesue ferrea.) E. षट्पद a bee, and प्रिय beloved by; equally applicable therefore to the lotus, jas- mine, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पदप्रिय/ षट्--पद---प्रिय m. " beloved by bees " , Mesua Roxburghii L.

"https://sa.wiktionary.org/w/index.php?title=षट्पदप्रिय&oldid=360916" इत्यस्माद् प्रतिप्राप्तम्