यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षट्पद्/ षट्--पद् mf( पदी)n. ( षट्-; strong base -पाद्)six-footed AV.

षट्पद्/ षट्--पद् mf( पदी)n. one who advances or has advanced six steps TS. A1s3vGr2.

षट्पद्/ षट्--पद् mf( पदी)n. (a verse) consisting of six divisions or पादs( nom. f. -पात्) AV. Anukr.

"https://sa.wiktionary.org/w/index.php?title=षट्पद्&oldid=360982" इत्यस्माद् प्रतिप्राप्तम्