यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडङ्ख¦ पु॰ षणाभङानां समाहारः पात्रा॰।
“जङ्घ बाहूशिरो मध्यं षडङ्खदमुयत् इत्युक्ते

१ देहावयशषत्र्क-भेदे शब्दच॰ तन्त्राक्ते

२ हृदयाद्यपयतभेदे यत्र ह्रदयादिषुषट्स्तु अङ्गेषु मन्त्र वशेषोम्यस्यत तषु। षट अङ्गानीवयस्य।
“शिक्षाकल्पो त्या{??}रणं तिरुक्तं छादसां{??}ज्यातिपःमयमञ्चीव{??}[Page5166-a+ 38] पु॰

४ क्षुद्रगोक्षुरक्षुपे च पु॰ राजनि॰
“गोमूत्रं गोमयक्षीरं सर्पिर्दधि च रोचना। षडङ्गमेतन्माङ्गल्यं पठितंसर्वदा गवाम्” स्मृत्युक्ते रोचनासहिते

५ पञ्चगव्ये न॰।

"https://sa.wiktionary.org/w/index.php?title=षडङ्ख&oldid=361241" इत्यस्माद् प्रतिप्राप्तम्