यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडशीतिः, स्त्री, रविसंक्रान्तिविशेषः । सा तु मिथुनकन्याधनुर्म्मीनराशिषु भवति । यथा, भविष्यमात्स्यज्योतिषेषु । “मृगकर्क्कटसंक्रान्ती द्वे तूदग्दक्षिणायने । विषुवती तुलामेषे गोलमध्ये तथापराः ॥ धनुर्म्मिथुनकन्यासु मीने च षडशीतयः । वृषवृश्चिककुम्भेषु सिंहे विष्णुपदी स्मृता ॥” इति तिथ्यादितत्त्वम् ॥ अस्याः पुण्यकालः संक्रान्तिशब्दे द्रष्टव्यः ॥ * ॥ षडधिकाशीतिसंख्या । इत्यङ्कशास्त्रम् ॥ छेयाशी इति भाषा ॥

"https://sa.wiktionary.org/w/index.php?title=षडशीतिः&oldid=173022" इत्यस्माद् प्रतिप्राप्तम्