यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडशीतिमुख¦ न॰ षडशीतेः तन्नामसंक्रान्तोर्मखञ्।
“तु-लादिषडशीत्यह्नां षडशोतिमुखं क्रमात्। तच्चतुष्टयमेवस्यात् द्विस्वभावेषु राशिषु”
“षड्विंशे धनुषो भागेद्वाविंशेऽनिमिषस्य च। मिथनऽष्टादशे भागे कन्यायास्तुचतुर्दशे” इति सूयसिद्धान्तोक्ते तुलादितः षडशीतिदिनान्तरितकाले

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडशीतिमुख/ षड्--अशीति---मुख n. (or f( आ). scil. गति)the sun's entrance into the four signs (Pisces , Gemini , Virgo , and Sagittarius) Su1ryas. Hcat.

"https://sa.wiktionary.org/w/index.php?title=षडशीतिमुख&oldid=361406" इत्यस्माद् प्रतिप्राप्तम्