यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडाननः, पुं, (कृत्तिकादीनां षण्णां स्तनपानार्थे षट् आननानि यस्य ।) कार्त्तिकेयः । इत्यमरः ॥ (यथा, महाभारते । ३ । २३१ । २० । “स्तोष्यामि देवैरृषिभिश्च जुष्टं भक्त्या गुहं नामभिरप्रमेयम् । षडाननं शक्तिधरं सुवीरं निबोध चैतानि कुरुप्रवीर ! ॥”) तस्य कार्त्तिकेयनामकारणं यथा, -- “अग्निपुत्त्रः कुमारस्तु शरस्तम्बे व्यजायत । तस्य साखो विशाखश्च नैगमेयश्च पृष्ठजः ॥ अपत्यं कृत्तिकानाञ्च कार्त्तिकेयस्ततः स्मृतः ॥” इति मात्स्ये ५ अध्यायः ॥ (षट्सु वदनेषु, क्ली । यथा, रघः । १४ । २२ । “सर्व्वासु मातृष्वपि वत्सलत्वात् स निर्व्विशेषप्रतिपत्तिरासीत् । षडाननापीतपयोधरासु नेता चमूनामिव कृत्तिकासु ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडानन पुं।

कार्तिकेयः

समानार्थक:कार्तिकेय,महासेन,शरजन्मन्,षडानन,पार्वतीनन्दन,स्कन्द,सेनानी,अग्निभू,गुह,बाहुलेय,तारकजित्,विशाख,शिखिवाहन,षाण्मातुर,शक्तिधर,कुमार,क्रौञ्चदारण

1।1।39।1।4

कार्तिकेयो महासेनः शरजन्मा षडाननः। पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूर्गुहः॥

जनक : शिवः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडानन¦ पु॰ षट् आननानि यस्य। कार्त्तिकेये अमर। षड्वदनादयोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडानन¦ m. (-नः) KA4RTIKE4YA. E. षष् six, and आनन a face; having six [Page740-a+ 60] faces, four directed to the four cardinal points, and two to the zenith and nadir, according to some accounts, though not gener- ally so represented.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षडानन/ षड्--आनन ( ibc. )six mouths or six faces Ragh.

षडानन/ षड्--आनन mfn. six-mouthed , six-faced

षडानन/ षड्--आनन m. N. of स्कन्दMBh. R. Katha1s. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=षडानन&oldid=361453" इत्यस्माद् प्रतिप्राप्तम्