यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्थि, क्ली, (षट् ग्रन्थयो यस्य) पिप्पली- मूलम् । इति वैद्यकम् ॥ षट्पर्व्वणि, पुं, भूम्नि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्थि¦ न॰ षट् ग्रन्थयोऽस्य।

१ पिप्पमीमूले वैद्यकम्।

२ षट् पर्वयुक्ते त्रि॰।

३ वचायां स्त्रीःवा ङीप्। संज्ञायांकन् टाप् अत इत्त्वम्। शठ्यां स्त्रा अमरः।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ग्रन्थि/ षड्--ग्रन्थि mfn. six-knotted MW.

षड्ग्रन्थि/ षड्--ग्रन्थि n. the root of long pepper L.

"https://sa.wiktionary.org/w/index.php?title=षड्ग्रन्थि&oldid=361666" इत्यस्माद् प्रतिप्राप्तम्