यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्जः, पुं, (षड्भ्यः स्थानेभ्यः जायते इति । जन + डः ।) तन्त्रीकण्ठोत्थितस्वरविशेषः । इत्यमरः ॥ अस्य व्युत्पत्तिर्यथा, -- “नासां कण्ठमुरस्तालु जिह्वां दन्तांश्च संश्रितः । षड्भ्यः संजायते यस्मात् तस्मात् षड्ज इति स्मृतः ॥” स च मयूरस्वरतुल्यस्वरः । यथा, -- “षड्जं रौति मयूरो हि गावो नर्द्दन्ति चर्षभम् । अजा विरौतिगान्धारं क्लौञ्चो नदति मध्यमम् ॥” इति भरतः ॥ (अस्मिन् चतस्रः श्रुतयो वसन्ति । यथा, सङ्गीत- दपणे । ५३ । ‘तीव्रा कुमुद्वती मन्दा छन्दोवत्यस्तु षड्जगाः ॥’) तानसेनमते सप्तस्वराणां मध्ये प्रथमस्वरोऽयम् । स्वरज् इति लोके ख्यातः । अस्योच्चारणस्थानं कण्ठः । अयं विप्रवर्णः । अस्यार्च्चिकं नाम । अर्थात् एकस्वरमिलितः । सर्व्वस्वरापेक्षया क्षुद्रस्वरोऽयम् । अस्य ताल एकः । अस्याष्टौ भेदा भवन्ति । इति सङ्गीतशास्त्रम् ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ज पुं।

षड्जस्वरः

समानार्थक:षड्ज

1।7।1।1।4

निषादर्षभगान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ज¦ पु॰ षड्भ्यो नासादिस्थानेभ्यो जायते जन--ड।
“नासां कण्ठमुरस्तालु जिह्वां दन्तश्चि संश्रितः। षड्भ्यःसंजायते यस्मात तस्मात् षड्ज इति{??}ट्तः” इत्युक्तेस्वरभेदे
“षड्जसंवादिनीः केकाः” इति रघुः।
“षड्जं रौति मयूरो हि गावो नर्दन्ति चार्षभम्। अजा विरौति गान्धार क्रौञ्चो नदति मध्यमम्” भरतः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ज¦ m. (-ड्जः) The first of the seven primary notes in music. E. षष् six, ज born: supposed to require for its articulation the employ- ment of the tongue, teeth, palate, nose, throat, and chest.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्ज/ षड्--ज m. " six-born " , N. of the first or( accord. to some) of the fourth of the 7 स्वरस्or primary notes of music (so called because it is supposed to be produced by six organs , viz. tongue , teeth , palate , nose , throat , and chest ; the other six स्वरस्are ऋषभ, गान्धार, मध्यम, पञ्चम, धैवत, and निषाद, of which -Nish निषादand -Ga1ndh गान्धारare referred to the उदात्त, -R2ish ऋषभand -Dhaiv धैवतto the अन्-उदात्त, while षड्-जand the other two are referred to the स्वरितaccent ; the sound of the षड्-जis said to resemble the note of peacocks) MBh. Ragh. VarBr2S. etc.

षड्ज/ षड्--ज m. N. of the 16th कल्पor day of ब्रह्माCat.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the sixteenth kalpa; the sages, called षड्जनस्. वा. २१. ३४.

"https://sa.wiktionary.org/w/index.php?title=षड्ज&oldid=439271" इत्यस्माद् प्रतिप्राप्तम्