यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्दर्शन¦{??} षड्गुणितं दर्शनम्।

१ आस्तिकमतसिद्धेपूर्वमीमांसावेदान्तसांख्यपातञ्जलन्यायवैशेपिकाख्ये दर्शनेशास्त्रभेदे षट्सु

२ बीद्धदर्शनेषु च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्दर्शन¦ n. (-नं) The six systems of philosophy taken together.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्दर्शन/ षड्--दर्शन n. the six systems of philosophy Sarvad. ( IW. 46 )

षड्दर्शन/ षड्--दर्शन mfn. one who is versed in the six systems of -phphilosophy Vet.

"https://sa.wiktionary.org/w/index.php?title=षड्दर्शन&oldid=361720" इत्यस्माद् प्रतिप्राप्तम्