यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्दुर्गम्, क्ली, (षट् प्रकारं दुर्गम् ।) षट्प्रकार- कोट्टम् । तद्यथा । धन्वदुर्गम् १ महीदुर्गम् २ गिरिदुर्गम् ३ मनुष्यदुर्गम् ४ मृद्दर्गम् ५ वन- दुर्गञ्च ६ । इति महाभारते राजधर्म्मः ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्दुर्ग¦ न॰ षड्गुणितं दुर्गम्।
“धन्वदुर्गं महीदुर्गमब्दुर्गंर्वार्क्षमेव वा। नृदुर्गं गिरिदुर्गं वा सभाश्रित्य वसेत्पुरम्” मनूक्ते दुर्गषट्के।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


षड्दुर्ग/ षड्--दुर्ग n. a collection of six fortresses (viz. धन्व-दुर्गा, मही-द्, गिरि-द्, मनुष्यद्मृद्-द्, वन-द्) MW.

"https://sa.wiktionary.org/w/index.php?title=षड्दुर्ग&oldid=361784" इत्यस्माद् प्रतिप्राप्तम्