यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकष्टम् [saṅkaṣṭam], Distress, trouble (used in comp.); see संकट.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकष्ट/ सं-कष्ट (prob.) distress , trouble , need (in the following comp. )

"https://sa.wiktionary.org/w/index.php?title=संकष्ट&oldid=364977" इत्यस्माद् प्रतिप्राप्तम्