यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकसुक [saṅkasuka], a.

Unsteady, fickle, changeable, inconstant.

Uncertain, doubtful.

Bad, wicked.

Weak, feeble.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकसुक/ सं-कसुक mfn. (fr. सम्+ 1. कस्; often written संकुसुक, or शंकुसुक)splitting , crumbling up (applied to अग्निas the destroyer of the body) AV.

संकसुक/ सं-कसुक mfn. ( संकस्) , crumbling away S3Br.

संकसुक/ सं-कसुक mfn. unsteady , irresolute MBh. xii , 1044 ( accord. to L. also = दुर्बल, मन्द, संकीर्ण, अपवाद-शील, दुर्जनand संश्लेषक)

संकसुक/ सं-कसुक m. N. of the author of RV. x , 18 (having the patr. यामायन) Anukr.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकसुक पु.
(पितृमेध में) चिति के पश्चिम में इसके (चिति के) चिने जाने (चयन) के समय ‘समिन्धते----’ के साथ प्रज्वलित की जाने वाली अगिन् का नाम, श्रौ.को. (अं.) I.11०9।

"https://sa.wiktionary.org/w/index.php?title=संकसुक&oldid=480606" इत्यस्माद् प्रतिप्राप्तम्