यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकूजितम् [saṅkūjitam], The cry of the Chakravāka.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकूजित/ सं-कूजित n. ( कूज्)the cry of चक्र-वाकS3iksh.

"https://sa.wiktionary.org/w/index.php?title=संकूजित&oldid=365260" इत्यस्माद् प्रतिप्राप्तम्