यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकोचः [saṅkōcḥ], 1 Contraction, shrinking up.

Abridgment, diminution, compression.

Terror, fear.

Shutting up, closing.

Binding.

Crouching down, humbling one's self; त्वयेयं पृथिवी लब्धा न संकोचेन चाप्युत Mb.12.14.18.

A kind of skate-fish. -चम् Saffron.-Comp. -पिशुनम् saffron.

"https://sa.wiktionary.org/w/index.php?title=संकोचः&oldid=365479" इत्यस्माद् प्रतिप्राप्तम्