यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकोचनम् [saṅkōcanam], Contraction. -नी The sensitive plant (Mar. लाजाळू).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संकोचन/ सं- mf( ई)n. (See. गात्र-संकोचनी) id.

संकोचन/ सं- mf( ई)n. astringent MW.

संकोचन/ सं- m. N. of a mountain R.

संकोचन/ सं- n. the act of contracting or closing or astringing MBh. Sus3r. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=संकोचन&oldid=365494" इत्यस्माद् प्रतिप्राप्तम्