यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रन्दः [saṅkrandḥ], 1 War, battle; एते कौरव संक्रन्दे शैनेयं पर्यवाकिरन् Mb.7.172.13.

Sounding together (कोलाहला); तस्मिन् महति संक्रन्दे राजा दुर्योधनस्तदा । गाङ्गेयमुपसङ्गम्य Mb.6.95.1.

Wailing, lamentation.

Means of extracting Soma (अभिषवण); स्मिञ्जातः सोमसंक्रन्दमध्ये Mb.7.23.29.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रन्द/ सं-क्रन्द m. sounding together , sound (of the flowing सोम) MBh.

संक्रन्द/ सं-क्रन्द m. wailing , lamentation R.

संक्रन्द/ सं-क्रन्द m. war , battle MBh.

"https://sa.wiktionary.org/w/index.php?title=संक्रन्द&oldid=365550" इत्यस्माद् प्रतिप्राप्तम्