यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रमः [saṅkramḥ], 1 Concurrence, going together.

Transition, traversing, transfer, progress.

The passage of a planetary body through the zodiacal signs; दिनक्षये व्यतीपाते संक्रमे$र्कदिने$पि वा Bhāg.4.12.49.

Moving, travelling.

The falling or shooting of stars.

The meeting of two words in Krama text.

मः, मम् A difficult or narrow passage.

A causeway, bridge; नदीमार्गेषु च तथा संक्रमानवसादयेत् Mb.

A medium or means of attaining any object; तामेव संक्रमीकृत्य Dk.; सो$तिथिः स्वर्गसंक्रमः Pt.4.2; वैदूर्यसंक्रम इवाम्बरसागरस्य Madhyamavyāyoya 1.1.

A stair-case, ladder (सोपान); भवनानि तुङ्गतपनीयसंक्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः (व्यचलन्) Śi.13.34.

"https://sa.wiktionary.org/w/index.php?title=संक्रमः&oldid=365586" इत्यस्माद् प्रतिप्राप्तम्