यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रान्त [saṅkrānta], p. p.

Passed through or into, entered into; संक्रान्तचन्दनरसाहितवर्णभेदम् Ki.8.57.

Transferred, devolved, entrusted; पुत्रसंक्रान्तलक्ष्मीकैर्यद्वृद्धेक्ष्वाकुभिर्धृतम् U. 1.22.

Seized, affected.

Reflected, imaged; संक्रान्तमूर्तिर्मणिमेदिनीषु Śi.3.23.

Depicted.

Having Saṁkrānti (in astr.) -तम् Property got by a woman from her husband.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रान्त/ सं-क्रान्त mfn. gone or come together , met etc.

संक्रान्त/ सं-क्रान्त mfn. passed or transferred from( abl. )to( loc. ) Ka1v.

संक्रान्त/ सं-क्रान्त mfn. transferred to a picture , imaged , reflected W.

संक्रान्त/ सं-क्रान्त mfn. (in astron. ) having a संक्रान्ति(as a mouth See. अ-स्) MW.

"https://sa.wiktionary.org/w/index.php?title=संक्रान्त&oldid=365635" इत्यस्माद् प्रतिप्राप्तम्