यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रान्तिः [saṅkrāntiḥ], f.

Going together, union.

Passage from one point to another, transition.

The passage of the sun or any planetary body from one zodiacal sign into another.

Transference, giving over (to another); संपातिताः ... पयसो गण्डूषसंक्रान्तयः U.3.16.

Transferring or communicating (one's knowledge to another), power of imparting (instruction to another); विवादे दर्शयिष्यन्तं क्रियासंक्रान्तिमात्मनः M.1.19; शिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता 1.16.

Image, reflection.

Depicting.

"https://sa.wiktionary.org/w/index.php?title=संक्रान्तिः&oldid=365651" इत्यस्माद् प्रतिप्राप्तम्