यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रीड् [saṅkrīḍ], 1 Ā

To play or sport together; संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः Me.69.

To creak, rattle (as wheels); संक्रीडन्ति शकटानि Mbh.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्रीड्/ सं- A1. -क्रीडते( Pa1n2. 1-3 , 21 ; rarely P. ति) , to sport or play together , play with (with instr. of thing and instr. with or without सहof pers. ) R. Bhat2t2. ; ( P. )to make a rattling sound (as wheels) Pa1n2. 1-3 , 21 Va1rtt. 1 Pat.

"https://sa.wiktionary.org/w/index.php?title=संक्रीड्&oldid=365786" इत्यस्माद् प्रतिप्राप्तम्