यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षयः, पुं, (सं + क्षि + अच् ।) नाशः । यथा, -- “रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते । नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥” इति मार्कण्डेयपुराणे देवीमाहात्म्यम् ॥ प्रलयः । इति शब्दरत्नावली ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षयः [saṅkṣayḥ], 1 Destruction.

Complete destruction or consumption.

Loss, ruin.

End, termination,

Destruction of the world.

Shelter, home; अहो निश्चेतनो राजा जीवलोकस्य संक्षयम् । धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ Rām.2.41.6.

Death; शृणु राजन् यथाकाले प्राप्तो बालस्य संक्षयः Rām.7.74.8.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षय/ सं-क्षय m. complete destruction or consumption , wasting , waning , decay , disappearance MBh. Ka1v. etc.

संक्षय/ सं-क्षय m. the dissolution of all things , destruction of the world MBh.

संक्षय/ सं-क्षय m. N. of a मरुत्वत्Hariv.

"https://sa.wiktionary.org/w/index.php?title=संक्षय&oldid=365897" इत्यस्माद् प्रतिप्राप्तम्