यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षालनम् [saṅkṣālanam], Washing, ablution.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षालन/ सं-क्षालन n. cleansing-water A1pS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षालन न.
(सम् + क्षाल् + ल्युट्, संक्षाल्यते अनेन) वह जल जिससे दोहनपात्र (कुम्भी) साफ किया जाता है, भा.श्रौ.सू. 1.14.1; जिससे ‘दधिग्रह’ नाम वाला प्याला साफ किया जाता है, बौ.श्रौ.सू. 7.4। संख्यापय् (सम् + खा + णिच्, ‘पुगागमः’ अर्तिह्री------ पा. 7.3.36) (अध्वर्यु द्वारा उद्गाता को) दिखाना (उद्गात्रा संख्याय), का.श्रौ.सू. 1०.6.19, आप.श्रौ.सू. 1०.23.6; दिखाना।

"https://sa.wiktionary.org/w/index.php?title=संक्षालन&oldid=480609" इत्यस्माद् प्रतिप्राप्तम्