यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षिप् [saṅkṣip], 6 P.

To collect or heap together; आतपात्यय- संक्षिप्तनीवारासु निषादिभिः R.1.52; Bk.5.86.

To withdraw, destroy.

To shorten, curtail; abridge; संक्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा Me.11; Ms.7.34.

To contract, compress.

To diminish, lesson.

To confine, shut in.

To constrain.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षिप्/ सं- P. A1. -क्षिपति, ते( ind.p. -क्षेपम्See. ) , to throw or heap together , pile up Ragh. ; to concentrate (the mind) , Amr2itUp. ; to suppress , restrain , Bhat2t2. ; to dash together , destroy MBh. Ka1v. etc. ; to condense , compress , contract , abridge , shorten , diminish ib. : Pass. -क्षिप्यते, to be thrown together or compressed or diminished , shrink up Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=संक्षिप्&oldid=365955" इत्यस्माद् प्रतिप्राप्तम्