यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षिप्तिः [saṅkṣiptiḥ], f.

Throwing together.

Compressing, abridging.

Throwing, sending.

Ambuscade.

Transition (from one feeling to another).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षिप्ति/ सं- f. throwing together , compressing , abridgment W.

संक्षिप्ति/ सं- f. throwing , sending ib.

संक्षिप्ति/ सं- f. ambuscade ib.

संक्षिप्ति/ सं- f. (in dram. ) a sudden change of heroes or in the character of the same hero( accord. to some " a simple expedient ") Bhar. Das3ar. Sa1h.

"https://sa.wiktionary.org/w/index.php?title=संक्षिप्ति&oldid=366055" इत्यस्माद् प्रतिप्राप्तम्