यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेपः, पुं, (सं + क्षिप् + घञ् ।) स्तोकेन भूयसो- ऽभिधानम् । इत्यमरटीकायां भरतः ॥ चुम्बक इति स्वल्प इति च ख्यातः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संक्षेपः [saṅkṣēpḥ], 1 Throwing together.

Compression; abridgment.

Brevity, conciseness.

An epitome, a brief exposition.

Throwing, sending

Taking away.

Assisting in another's duty.

Destruction (संहार); प्रजासंक्षेपसमये दण्डहस्तमिवान्तकम् Mb.3.155.27.

Total, aggregate. (संक्षेपेण, संक्षेपतस् are used adverbially in the sense of briefly, concisely, shortly; Kull. on Ms.1.68.)

"https://sa.wiktionary.org/w/index.php?title=संक्षेपः&oldid=366100" इत्यस्माद् प्रतिप्राप्तम्