यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलग्नः, त्रि, संयुक्तः । संपूर्व्वलगधातोः क्तप्रत्ययेन निष्पन्नः ॥ यथा, कथासरित्सागरे । १२३ । १११ । “स चाब्धिवेलया नीत्वा विधिगत्येव रोधसि । क्षिप्तस्तद्द्वीपसंलग्नो महामत्स्योऽवसन्नवान् ॥”

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलग्न¦ त्रि॰ सम् + लग--क्त। मिलिते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलग्न¦ mfn. (-ग्नः-ग्ना-ग्नं)
1. Joined, united, adherent.
2. Come to blows. E. सम्, लग्न attached to.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलग्न [saṃlagna], p. p. Closely attached, stuck together, united with, adhering to.

Come to blows or close contest.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संलग्न/ सं-लग्न mfn. closely attached , adhering , being in contact with , sticking to or in , fallen into( loc. or comp. ) MBh. Katha1s.

संलग्न/ सं-लग्न mfn. fighting hand to hand( du. said of two combatants) MBh.

संलग्न/ सं-लग्न mfn. ( ifc. )proceeding from or out of Pan5car.

"https://sa.wiktionary.org/w/index.php?title=संलग्न&oldid=375860" इत्यस्माद् प्रतिप्राप्तम्