यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


संस्कृतम्, क्ली, (सं + कृ + क्तः ।) लक्षणोपेतम् । इति मेदिनी ॥ पाणिन्यादिकृतव्याकरणसूत्रेण उपेत उपगतो लक्षणोपेतः साधुशब्दः । इत्य- मरटीकायां भरतः ॥ स तु देववाणी । यथा, “गौर्व्वाणवाणीवदनं मुकुन्द- संकीर्त्तनञ्चेत्युभयं हि लोके । सुदुर्ल्लभ तच्च न मुग्धबोधा- न्न लभ्यतेऽतः पठनीयमेतत् ॥” इति मुग्धबोधव्याकरणप्रशंसाश्लोकः ॥

"https://sa.wiktionary.org/w/index.php?title=संस्कृतम्&oldid=505222" इत्यस्माद् प्रतिप्राप्तम्