यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्यः, पुं, (सदसि साधुः । सदस् + यत् ।) विधिदर्शी । इत्यमरः ॥ न्यूनातिरिक्ततां विप- र्य्यासञ्च परिहर्त्तुं विधिं वेदोक्तयज्ञक्रियाकलार्प द्रष्टं शीलं येषां ते सदस्याः । सदसि साधवः कारका इतिविकारसंघेत्यादिना यः । इति भरतः ॥ तस्य नामान्तरं प्रश्नवक्ता । यथा, -- “एकः कर्म्मनियुक्तः स्यात् द्वितीयस्तन्त्रधारकः । तृतीयः प्रश्नकं ब्रूयात्ततः कर्म्म समाचरेत् ॥” कर्म्मनियुक्तः आचार्य्यः स च ब्रह्माङ्गके होम- कर्म्मणि ब्रह्मा । स्वयं होमाकरणे होतापि । स्वयं प्रधानकर्म्माकरणे प्रतिनिधिरपि । तन्त्र- धारकः पुस्तकधारकः । प्रश्नवक्ता सदस्यः । इति संस्कारतत्त्वम् ॥ * ॥ सभ्यः । यथा । सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः । सामाजिका इत्यादि हेमचन्द्रः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्य पुं।

विधिदर्शिनः

समानार्थक:सदस्य

2।7।16।1।2

प्राग्वंशः प्राग्हविर्गेहात्सदस्या विधिदर्शिनः। सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्य¦ पु॰ सदसि साधुर्वसति वा यत्। यज्ञादौ न्यूना{??}-रिक्तताविपर्य्ययपरिहारार्थं

१ विधानदर्शिनि अमरः।

२ मभसिदि त्रि॰ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्य¦ m. (-स्यः)
1. An assistant or by-stander at a sacrifice, &c., one whose business it is to notice and correct mistakes.
2. Any per- son present at an assembly, a spectator, an assessor, a member, &c. E. सदस् an assembly, यत् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्यः [sadasyḥ], [सदसि साधु वसति वा यत्]

Any person present at or belonging to an assembly, a member of an assembly (an assessor, a juror &c.); सदस्याग्न्यार्हणार्हं वै विमृशन्तः सभासदः Bhāg.1.74.18.

An assistant at a sacrifice, a superintending or assisting priest; ऋषी- णामार्त्विज्यं शरणद सदस्याः सुरगणाः Śiva-mahimna 21; सदस्यै- रनुज्ञातः Ś.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्य m. " present in the sacrificial enclosure " , an assessor , spectator , member of an assembly (at a sacrifice) , a superintending priest , the seventeenth priest (whose duties accord. to the कुषीतकिन्s , are merely to look on and correct mistakes) TS. Br. Gr2S3rS. MBh. BhP.

सदस्य m. a person belonging to a learned court-circle Ja1takam.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the father of उपदानवी. Br. III. 6. २३.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sadasya. See Ṛtvij.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सदस्य पु.
(सदसि भवः, सदस् + यत्) (वह) जो ‘सदस्’ में ही रहता है; सोमयाग में 17वां पुरोहित, ‘महर्त्विज्’, बौ.श्रौ.सू. 2.3; ० चमस। संज्ञप्तहोम सदस्य 394 सदस्यचमस

"https://sa.wiktionary.org/w/index.php?title=सदस्य&oldid=505296" इत्यस्माद् प्रतिप्राप्तम्