यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारणः, त्रि, (आधारणं अविशेषेण कार्य्यादि- भारधारणं तेन सह वर्त्तते इति ।) समानः । सदृशः । इत्यमरः । २ । १० । ३७ ॥ (यथा, कुमारे । १ । ४२ । “कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य । अन्योन्यशोभाजननात् बभूव साधारणो भूषणभूष्यभावः ॥”) सामान्यम् । अनेकसम्बन्ध्येकवस्तु । इति चामरः । ३ । १ । ८२ ॥ यथा, -- “साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधम् । शौर्य्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ॥” इति दायभागः ॥ तद्वैदिकपर्य्यायः । स्वः १ पृश्निः २ नाकः ३ गौः ४ विष्टप् ५ नभः ६ । इति षट् साधा- रणनामानि । इति वेदनिघण्टौ । १ । ४ ॥ * ॥ पुं, न्यायमते हेत्वाभासविशेषः । यथा, -- “अनैकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासस्तु पञ्चधा ॥ आद्यः साधारणस्तु स्यात् स्यादसाधारणो- ऽपरः । तथैवानुपसंहारी त्रिधानैकान्तिको भवेत् ॥ यः सपक्षे विपक्षे च स तु साधारणो मतः । यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो मतः ॥ तथैवानुपसंहारी केवलान्वयिपक्षकः ॥” इति भाषापरिच्छेदः ॥ (देशविशेषः । क्ली, उदकविशेषश्च । यथा, -- “मिश्रचिह्नस्तु यो देशः स हि साधारणः स्मृतः । तस्मिन् देशे यदुदकं तत्तु साधारणं स्मृतम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ “उभयगुणसमेतं नातिरुक्षं न स्निग्धं न च खरबहुलञ्च स्नेहनं कण्टकाढ्यम् । भवति च जलमल्पं नातिशीतं नचोष्णं समप्रकृतिसमेतं विद्धि साधारणञ्च ॥” इति हारीते प्रथमस्थाने चतुर्थेऽध्याये ॥ “जाङ्गलं वातभूयिष्ठमनूपन्तु कफोल्वणम् । साधारणं सममलं त्रिधा भूदेशमादिशेत् ॥” इति वाभटे सूत्रस्थाने प्रथमेऽध्याये ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारण वि।

सदृशः

समानार्थक:वाच्यलिङ्ग,सम,तुल्य,सदृक्ष,सदृश,सदृश्,साधारण,समान

2।10।37।1।1

साधारणः समानश्च स्युरुत्तरपदे त्वमी। निभसङ्काशनीकाशप्रतीकाशोपमादयः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

साधारण वि।

साधारणम्

समानार्थक:साधारण,सामान्य

3।1।82।1।1

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारण¦ त्रि॰ सह धारणया स्वार्थेऽण्।

१ सदृशे अमरः। [Page5278-b+ 38]

२ अनेकस्वत्ववत्येकस्मिन्

३ धने
“साधारणं समाश्रित्य यत्-किञ्चिद्वाहनादिकम्” स्मृतिः। स्त्रियां गौरा॰ ङीष्। सा च

३ कुञ्चिकायां

४ वेश्यादिनायिकायाञ्च
“यः सपक्षेविपक्षे च भवेत् साधारणस्तु सः” भाषा॰ उक्ते

५ हे-त्वाभासभेदे पु॰। यथा वह्निमान् द्रव्यत्वादित्यादौ द्रव्य-त्वहेतुः सपक्षे पर्वते विपक्षे ह्रदादौ च वर्त्तते इतिसाधारणः। स चानैकान्तिकभेदः
“आद्यःसाधारणस्तुःस्यादन्योऽसाधारणो मतः। तथैवानुपसंहारी त्रिधा-ऽनैकान्तिको मतः” भाषा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारण¦ mfn. (-णः-णा or णी-णं)
1. Like, similar.
2. Common, belonging to all or many.
3. Generic. n. (-णं)
1. A common rule or precept, one applicable to many persons or things.
2. A specific or generic character, one common to all the individuals of a species, or all the species of a genus, &c. f. (-णी) A small bolt or bar. E. स for सह with, धारण having, aff. अण् or ष्यञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारण [sādhāraṇa], a. (-णा or -णी f.)

Common (to two or more), joint; साधारणो$यं प्रणयः Ś.3; साधारणो भूषणभूष्यभावः Ku.1.42; R.16.5; V.2.16.

Ordinary, common; साधारणी न खलु बाधा भवस्य Aśvad.1.

General, universal; यत्सप्तान्नानि मेधया तपसाजनयत् पिता । एकमस्य साधारणम् Bri. Up.1.5.1.

Mingled, mixed with, in common with; उत्कण्ठासाधारणं परितोषमनुभवामि Ś.4; वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः Ku.2.42.

Equal, similar, like.

(In logic) Belonging to more than one instance alleged, one of the three divisions of the fallacy called अनैकान्तिक q. v.

Occupying a middle position, mean.

णम् A common or general rule, a rule or precept generally applicable.

A generic property. -Comp. -देशः a wild marshy country. -धनम् joint property,

धर्मः a common or universal duty; (अहिंसा सत्यमस्तेयं शौचमन्द्रियनिग्रहः । दमः क्षमार्जवं दानं धर्मं साधारणं विदुः ॥).

the common duty of procreation; (प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवाः । तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥).

पक्षः common party.

the mean. -स्त्री a common woman, harlot, prostitute.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


साधारण/ सा mf( ईor आ)n. " having or resting on the same support or basis " , belonging or applicable to many or all , general , common to all , universal , common to( gen. dat. instr. with and without सह, or comp. ) RV. etc.

साधारण/ सा mf( ईor आ)n. like , equal or similar to( instr. or comp. ) Hariv. Ka1lid.

साधारण/ सा mf( ईor आ)n. behaving alike Dhu1rtas.

साधारण/ सा mf( ईor आ)n. having something of two opposite properties , occupying a middle position , mean (between two extremes e.g. " neither too dry nor too wet " , " neither too cool nor too hot ") Sus3r. Ka1m. VarBr2S.

साधारण/ सा mf( ईor आ)n. (in logic) belonging to more than the one instance alleged (one of the three divisions of the fallacy called अनैकान्तिकSee. )

साधारण/ सा mf( ईor आ)n. generic W.

साधारण/ सा m. N. of the 44th (or 18th) year of Jupiter's cycle of 60 years VarBr2S.

साधारण/ सा m. a twig of bamboo (perhaps used as a bolt) MW.

साधारण/ सा m. or n. (?) N. of a न्यायwk. by गादधर

साधारण/ सा n. something in common , a league or alliance with( comp. ) Subh.

साधारण/ सा n. a common rule or one generally applicable W.

साधारण/ सा n. a generic property , a character common to all the individuals of a species or to all the species of a genus etc. ib.

"https://sa.wiktionary.org/w/index.php?title=साधारण&oldid=505514" इत्यस्माद् प्रतिप्राप्तम्