यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवर्णम्, क्ली, (शोभना वर्णो यस्य ।) धातुविशेषः । सोना इति भाषा । तत्पर्य्यायः । स्वर्णम् २ कन- कम् ३ हिरण्यम् ४ हेम ५ हाटकम् ६ तषनी- यम् ७ शातकुम्भम् ८ गाङ्गेयम् ९ भर्म्म १० कर्व्वरम् ११ चामीकरम् १२ जातरूपस् १३ प्रमादतस्तु तन्नष्टं तावन्मात्रं नियोजयेत् । अन्यथा स्तेययुक्तः स्यात् हेम्न्यदत्ते विनाशिनि” तद्धेम त्राह्मणायोत्सृष्टं ब्राह्मणसादकृतं यदि चौरादिना अपह्रियते तदा तावदेव पुनरुत्- सृज्य देयमिति दानसागरः ॥ * ॥ तत्तु अग्नि- दैवतम् । यथा, -- “आग्नेयं कनकं प्रोक्तं सर्व्वलौहानि वाप्यथा” इति शुद्धितत्त्वम् ॥ (अथास्य मारणविधिः । “गलितस्य सुवर्णस्य षोडशांशेन सीसकम् । योजयित्वा समुद्धृत्य निम्बुनीरेण मर्द्दयेत् ॥ गोलं कृत्वा गन्धचूर्णं समं दद्यात्तदुपरि । शरावसंपुटे कृत्वा पुटेत्त्रिंशद्वनोपलैः । एवं मुनिपुटैर्हेम नोत्थानं लभते पुनः ॥” अस्य गुणाः । “कषायं तिक्तमधुरं सुवर्णं गुरु लेखनम् । हृद्यं रसायनं बल्यं चक्षुष्यं कान्तिदं शुचि ॥ आयुर्म्मेधावयःस्थैर्य्यवाग्विशुद्धिस्मृतिप्रदम् । क्षयोन्मादगराणाञ्च कुष्ठानां नाशनं परम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा- धिकारे ॥ * ॥) हरिचन्दनम् । इति मेदिनी ॥ स्वर्णगैरिकम् । इति रत्नमाला ॥ धनम् । इति हेमचन्द्रः ॥ नागकेशरम् । इति राजनिर्घण्टः ॥

सुवर्णः, पुं, क्ली, (सुष्ठु वर्णोऽस्य ।) हेम्नोऽक्षः । स अशीतिरत्तिकापरिमितस्वर्णम् । तत्पर्य्यायः विस्तः २ । इत्यमरः । २ । ९ । ८६ ॥ कर्षं सुवर्णस्य सुवर्णसंज्ञम् । इति लीलावती ॥ कर्ष- परिमाणम् । इति वैद्यकपरिभाषा ॥ (यथा, -- “विद्यात्कर्षं तथा चापि सुवर्णं कवलग्रहम् ॥” इति गारुडे २०८ अध्यायः ॥)

सुवर्णः, पुं, (शोभनो वर्णो यस्य ।) स्वर्णकर्षः । यज्ञविशेषः । इति मेदिनी ॥ धुस्तूरः । इत्य- मरः ॥ कणगुग्गुलुः । इति राजनिर्घण्टः ॥ सुष्ठुवर्णे, त्रि । इति शब्दरत्नावली ॥ (यथा, महाभारते । १३ । ६८ । ३३ । “वाससां सम्प्रदानेन स्वदारनिरतो नरः । सुवर्णश्च सुवेशश्च भवतीत्यनुशुश्रुमः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवर्ण पुं-नपुं।

हेम्नोऽक्षमानः

समानार्थक:सुवर्ण,विस्त

2।9।86।2।1

ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम्. सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले॥

पदार्थ-विभागः : , गुणः, परिमाणः

सुवर्ण नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।94।1।2

स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम्. तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवर्ण¦ mfn. (-र्णः-र्णा-र्णं)
1. Of a good tribe or caste.
2. Brilliant, bright.
3. Of a good colour.
4. Praiseworthy. n. (-र्णं)
1. Gold.
2. A sort of Sandal-wood.
3. A kind of red chalk or ochre.
4. Wealth, [Page797-a+ 60] property.
5. A weight of gold equal to sixteen Ma4shas, or about 175 grains troy. m. (-र्णः)
1. A tree, (Cassia fistula.)
2. A sort of sacrifice. f. (-र्णा)
1. Aloe-wood, the black kind.
2. Turmeric.
3. A bitter gourd. (Colocynth.)
4. Sida, (Cordifolia, &c.) E. सु excellent, वर्ण tribe or colour, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवर्ण [suvarṇa], a. [शोभनो वर्णो$स्य]

Of good or beautiful colour, brilliant in hue, bright, yellow, golden.

Of a good tribe or caste.

Of good fame, glorious, celebrated.

र्णः A good colour.

A good tribe or caste.

A sort of sacrifice.

An epithet of Śiva.

The thorn-apple.

र्णा One of the seven tongues of fire.

Black aloe-wood.

Turmeric.

Colocynth.

र्णम् Gold.

A golden coin (-m. also); नन्वहं दशसुवर्णान् प्रयच्छामि Mk.2.

A weight of gold equal to 16 Māṣas or about 175 grains Troy (m. also).

Money, wealth, riches.

A sort of yellow sandalwood.

A kind of red chalk.

N. of a tree (नागकेशर).-Comp. -अक्षः N. of Śiva.

आख्यः N. of a tree (नागकेशर).

the thorn-apple. -अभिषेकः sprinkling the bride and bridegroom with water into which a piece of gold has been dropped. -कदली a variety of plantain. -कर्तृ, -कार, -कृत् m. a goldsmith. -गणितम् a particular method of calculation in arithmetic.-गैरिकम् a kind of red-chalk. -चौरिका gold-stealing.-जीविकः N. of a tribe; (गान्धिकः शाङ्खिकश्चैव कांस्यको मणिकारकः । सुवर्णजीविकश्चैव पञ्चैते वणिजः स्मृताः ॥). -धेनुः a golden offering in the shape of a cow. -पालिका a kind of vessel made of gold. -पुष्पः the globe-amaranth.-पुष्पित a. abounding in gold; e. g. सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति त्रयो जनाः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥ Pt.1.45. -पृष्ठ a. coated with gold, gilded.

बिन्दुः N. of Viṣṇu.

a form of Śiva. -भाण्डम्, -भाण्डकम् a jewel-box. -माक्षिकम् a kind of mineral substance.-यूथी yellow jasmine. -रूप्यक a. abounding in gold and silver. -रेतस् m. an epithet of Śiva. -रोमन् m. a ram. -वणिज् m. N. of a mixed caste. -वर्णः N. of Viṣṇu. -वर्णा turmeric. -सानुः the Meru mountain having golden peaks; सुवर्णसानुप्रतिमान् प्रासादानुच्चतोरणान् Śiva B.1.55. -सिद्धः an adept who has acquired gold by magical means. -स्तेयम् stealing of gold (one of the five Mahāpātakas q. v.); अत ऊर्ध्वं प्रवक्ष्यामि सुवर्ण- स्तेयनिष्कृतिम् Ms.11.98.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुवर्ण/ सु--वर्ण etc. See. s.v.

सुवर्ण/ सु-वर्ण mf( आ)n. of a good or beautiful colour , brilliant in hue , bright , golden , yellow RV. etc.

सुवर्ण/ सु-वर्ण mf( आ)n. gold , made of gold TBr. ChUp. R.

सुवर्ण/ सु-वर्ण mf( आ)n. of a good tribe or caste MBh. xiii , 2607

सुवर्ण/ सु-वर्ण m. a good colour MW.

सुवर्ण/ सु-वर्ण m. a good tribe or class ib.

सुवर्ण/ सु-वर्ण m. a kind of bdellium L.

सुवर्ण/ सु-वर्ण m. the thorn-apple L.

सुवर्ण/ सु-वर्ण m. a kind of metre VarBr2S. Sch.

सुवर्ण/ सु-वर्ण m. N. of a देव-गन्धर्वMBh.

सुवर्ण/ सु-वर्ण m. of an ascetic ib.

सुवर्ण/ सु-वर्ण m. of a minister of दश-रथR.

सुवर्ण/ सु-वर्ण m. of a son of अन्तरीक्ष, VP.

सुवर्ण/ सु-वर्ण m. of a king of काश्मीरRa1jat.

सुवर्ण/ सु-वर्ण m. of a poet Cat.

सुवर्ण/ सु-वर्ण m. (rarely n. )a partic. weight of gold (= 1 कर्ष, = 16 माषs , = 80 रक्तिकाs , = about 175 grains troy) Mn. MBh. etc.

सुवर्ण/ सु-वर्ण m. a gold coin Mr2icch.

सुवर्ण/ सु-वर्ण m. a kind of bulbous plant(= सुवर्णा-लु) L.

सुवर्ण/ सु-वर्ण m. a kind of aloe L.

सुवर्ण/ सु-वर्ण m. a kind of sacrifice L.

सुवर्ण/ सु-वर्ण m. Sida Rhomboidea or Cordifolia L.

सुवर्ण/ सु-वर्ण m. another plant(= स्वर्णक्षीरी) L.

सुवर्ण/ सु-वर्ण m. a bitter gourd , colocynth W.

सुवर्ण/ सु-वर्ण m. N. of one of the seven tongues of fire MW.

सुवर्ण/ सु-वर्ण m. of a daughter of इक्ष्वाकु(the wife of सु-होत्र) MBh.

सुवर्ण/ सु-वर्ण n. gold (of which 57 synonyms are given) AV. etc.

सुवर्ण/ सु-वर्ण n. money , wealth , property , riches L.

सुवर्ण/ सु-वर्ण n. a sort of yellow sandal-wood L.

सुवर्ण/ सु-वर्ण n. the flower of Mesua Roxburghii

सुवर्ण/ सु-वर्ण n. a kind of vegetable(= गौर-सुवर्ण) L.

सुवर्ण/ सु-वर्ण n. red ochre(= सुवर्णगैरिक) L.

सुवर्ण/ सु-वर्ण n. the right pronunciation of sounds S3Br.

सुवर्ण/ सु-वर्ण n. N. of a तीर्थMBh.

सुवर्ण/ सु-वर्ण n. of a partic. world ib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of सावर्णि Manu. M. 9. ३३.
(II)--fire, the presiding deity of. Vi. V. 1. १४.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SUVARṆA I : A Devagandharva. A famous celibate, he attended the birthday celebrations of Arjuna. (Anuśā- sana Parva, Chapter 122, Verse 58).


_______________________________
*2nd word in left half of page 776 (+offset) in original book.

SUVARṆA II : A Brahmin sage with his body golden in colour. He once held a talk with Manu about merito- rious acts and sins. (Anuśāsana Parva, Chapter 98).


_______________________________
*3rd word in left half of page 776 (+offset) in original book.

SUVARṆA (M) : A unit of measurement in ancient India


_______________________________
*5th word in left half of page 776 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सुवर्ण&oldid=505711" इत्यस्माद् प्रतिप्राप्तम्