यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्र, त् क ग्रन्थने । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।) दीर्घी दन्त्यवर्गाद्य- मध्यः । वेष्टने इत्यन्ये । सूत्रयति सूत्रापयति सूत्रेण हस्तं लोकः । इति दुर्गादासः ॥

सूत्रम्, क्ली, (सूत्र्यतेऽनेनेति । सूत्रत् क ग्रन्थने + णिच् + “एरच् ।” इत्यच् । यद्वा षिव्यु तन्तु- सन्ताने + “सिविमुच्योष्टेरू च ।” उणा० ४ । १६२ । इति ष्ट्रन् । टेरू च ।) वस्त्रारम्भकम् । सूता इति भाषा । तत्पर्य्यायः । तन्तुः २ । इत्यमरजटाधरौ ॥ सूत्रतन्तुः ३ । इति भरत- धृतहारावली ॥ (यथा, रघुः । १ । ४ । “अथवा कृतवाग्दारे वंशेऽस्मित् पूर्व्व- सूरिभिः । मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥” यज्ञसूत्रम् । यथा, महानिर्व्वाणे । १ । ४८ । “ब्राह्मण्यचिह्नमेतावत् केवलं सूत्रधारणम् ॥”) व्यवस्था । शास्त्रादिसूचनाग्रन्थः । इति मेदिनी ॥ सूत्रलक्षणं यथा, -- “स्वल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ॥” इति मुग्धबोधटीकायां दुर्गादासः ॥ (कारणम् । निमित्तम् । यथा, भागवते । ४ । ६ । ४३ । त्वमेव धर्म्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्ज्जिथाध्वरम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्र नपुं।

तन्तवः

समानार्थक:सूत्र,तन्तु

2।10।28।1।3

पुंसि वेमा वायदण्डः सूत्राणि नरि तन्तवः। वाणिर्व्यूतिः स्त्रियौ तुल्ये पुस्तं लेप्यादिकर्मणि॥

वृत्तिवान् : पटनिर्माता,तन्तुवानः

 : यज्ञोपवीतम्, हस्तसूत्रम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्र¦ ग्रन्थने वेष्टने च अद॰ चु॰ उभ॰ सक॰ सेट्। सूत्रयति तेअसुसूत्रत् त। बह्वच्कत्वात् न पोपदेशः।

सूत्र¦ न॰ सूत्र--अच्।

१ वस्त्रसाधने तन्तौ

२ व्यवस्थायां

३ नाट-कोपकरणे प्रस्तावे
“स्वल्पाक्षरमसन्दिग्धं सारवत् विश्व-तोमुखम्। अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः” इत्युक्ते शास्त्रवाक्यभेदे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्र¦ r. 10th cl. (सूत्रयति-ते)
1. To bind, to thread, to string.
2. To write in the form of a concise rule.
3. To plan, to systematize.
4. To unbind. to loosen.

सूत्र¦ n. (-त्रं)
1. A thread in general.
2. A rule, a precept, in morals or science; a short, obscure, and technical sentence, enjoying some observance in law or religion, or intimating some rule in grammar, logic, &c.; in each case it is the fundamental and primitive part of Hindu learning, and is the form in which the works of the early and supposed inspired writers appear; the ingenuity and labour of subsequent authors having expanded and explained the original Su4tras in various commentaries and glosses.
3. An opinion or decree, (in law.)
4. A string, a collection of threads, as that worn by the three first classes, &c.
5. The string or wire of a puppet.
6. A fibre. E. षिव् to sew, ष्ट्रन् Una4di aff., and इव changed to ऊ; or सूत्र to string, अच् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रम् [sūtram], [सूत्र्-अच्]

A thread, string, line, cord; पुष्पमालानुषङ्गेण सूत्रं शिरसि धार्यते Subhās.; मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः R.1.4.

A fibre; सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी V.1.18; Ku.1.4.

A wire.

A collection of threads.

The sacred thread or sacrificial cord worn by members of the first three classes; शिखासूत्रवान् ब्राह्मणः Tarka K.; विप्रत्वे सूत्रमेव हि Bhāg.12.2.3.

The string or wire of a puppet.

A short rule or precept, an aphorism.

A short or concise technical sentence used as a memorial rule; it is thus defined: स्वल्पाक्षरमसंदिग्धं सारवद् विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः.

Any work or manual containing such aphoristic rules; e. g. मानवकल्पसूत्र, आपस्तम्बसूत्र, गृह्यसूत्र &c.

A rule, canon, decree (in law).

A girdle; वासः ससूत्रं लघुमारुतो$हरद् भवस्य देवस्य किलानुपश्यतः Bhāg.8.12.23.

A line, stroke.

A sketch, plan; त्वमेव धर्मार्थदुघाभिपत्तये दक्षेण सूत्रेण ससर्जिथा- ध्वरम् Bhāg.4.6.44.

Indication, prelude; विशङ्क्य सूत्रं पुरुषायितस्य तद् भविष्यतो$स्मायि तदा तदालिभिः N.16.15.-Comp. -अध्यक्षः superintendent of weaving; Kau. A.2. -आत्मन् a. having the nature of a string or thread. (-m.) the soul. -आली a string of beads &c. worn round the neck, a necklace.

कण्ठः a Brāhmaṇa.

a pigeon, dove.

a wag-tail. -कर्मन् n. carpentry; अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः Rām.2.8.1. ˚विशेषज्ञः a weaver; Rām.2.83.12. -कारः, -कृत् m.

an author or composer of Sūtras.

a carpenter.-कोणः, -कोणकः a small drum shaped like an hourglass (डमरु). -कोशः a skein of yarn. -क्रीडा a particular game with strings (one of the 64 kalās).-गण्डिका a kind of stick used by weavers in spinning threads. -ग्रन्थः a book of a phorisms. -ग्राह a. seizing a thread. -ग्राहिन् m. a draftsman, an architect.-चरणम् N. of a class of Charaṇas or Vedic schools which introduced various Sūtra-works.

तन्तुः a thread, string.

perseverance, energy. -तर्कुटी a distaff, spindle. -दरिद्र a. 'poor in threads', having a small number of threads, thread-bare; अयं पटः सूत्रदरिद्रतां गतः Mk.2.9.

धरः, धारः 'the threadholder', a stage-manager, the principal actor who arranges the cast of characters and instructs them, and takes a prominent part in the Prastāvanā or prelude; he is thus defined: नाट्यस्य यदनुष्ठानं तत् सूत्रं स्यात् सबीजकम् । रङ्गदैवतपूजाकृत् सूत्रधार इति स्मृतः ॥

a carpenter, an artisan.

the author of a set of aphorisms.

an epithet of Indra. -धृक् m.

an architect.

a stage-manager. -पातः applying the measuring line.-पिटकः N. of one of the three collections of Buddhistic writings. -पुष्पः the cotton plant. -प्रोत a. fastened. with wires (as puppets). -भिद् m. a tailor. -भृत् m. = सूत्रधार q. v.

यन्त्रम् 'a thread-machine', shuttle.

a weaver's loom; सूत्रयन्त्रजविशिष्टचेष्टयाश्चर्यसञ्जिबहुशालभञ्जिकः N.18.13.

a shuttle. -वापः weaving (threads). -वीणा a kind of lute.

वेष्टनम् a weaver's shuttle.

the act of weaving. -शाखम् the body. -स्थानम् (in medic. works) the first general section (treating of the physician, disease, remedies &c.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्र n. ( accord. to g. अर्धचा-दिalso m. ; fr. सिव्, " to sew " , and connected with सूचिand सूना)a thread , yarn , string , line , cord , wire AV. etc.

सूत्र n. a measuring line(See. -पात) Hariv. VarBr2S. etc.

सूत्र n. the sacred thread or cord worn by the first three classes(See. यज्ञो-पवीत) BhP.

सूत्र n. a girdle ib.

सूत्र n. a fibre Ka1lid.

सूत्र n. a line , stroke MBh. VarBr2S. Gol.

सूत्र n. a sketch , plan Ra1jat.

सूत्र n. that which like a thread runs through or holds together everything , rule , direction BhP.

सूत्र n. a short sentence or aphoristic rule , and any work or manual consisting of strings of such rules hanging together like threads (these सूत्रworks form manuals of teaching in ritual , philosophy , grammar etc. : e.g. in ritual there are first the श्रौत-सूत्रs , and among them the कल्प-सूत्रs , founded directly on श्रुतिSee. ; they form a kind of rubric to Vedic ceremonial , giving concise rules for the performance of every kind of sacrifice [ IW. 146 etc. ] ; other kinds of -S श्रुतिworks are the गृह्य-सूत्रs and सामयाचारिकor धर्म-सूत्रs i.e. " rules for domestic ceremonies and conventional customs " , sometimes called collectively स्मार्त-सूत्रs [as founded on स्मृतिor " tradition " See. स्मार्त] ; these led to the later धर्मशास्त्रs or " law-books " [ IW. 145 ] ; in philosophy each system has its regular text-book of aphorisms written in सूत्रs by its supposed founder [ IW. 60 etc. ] ; in व्याकरणor grammar there are the celebrated सूत्रs of पाणिनिin eight books , which are the groundwork of a vast grammatical literature ; with Buddhists , पाशुपतs etc. the term सूत्रis applied to original text books as opp. to explanatory works ; with जैनs they form part of the दृष्टिवाद) IW. 162 etc.

सूत्र n. a kind of tree DivyA7v.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SŪTRA (VEDASŪTRA) : See under Veda.


_______________________________
*1st word in right half of page 775 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sūtra has the sense of ‘thread’ in the Atharvaveda[१] and later.[२] In the sense of a ‘book of rules’ for the guidance of sacrificers and so forth, the word occurs in the Bṛhadāraṇyaka Upaniṣad.[३]

  1. iii. 9, 3;
    xviii. 8, 37.
  2. Śatapatha Brāhmaṇa, iii. 2, 4, 14;
    vii. 3, 2, 13;
    xii. 3, 4, 2;
    7, 2, 10;
    Chāndogya Upaniṣad, vi. 8, 2;
    Nirukta, iv. 6.
  3. ii. 4, 10;
    iv. 1, 6 (Mādhyaṃdina = iv. 1, 2 Kāṇva);
    5, 11.

    Cf. Weber, Indische Studien, 5, 24, 25;
    Sieg, Die Sagenstoffe des Ṛgveda, 21.
"https://sa.wiktionary.org/w/index.php?title=सूत्र&oldid=505743" इत्यस्माद् प्रतिप्राप्तम्