यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूयम् [sūyam], Extraction of the Soma juice; libation; sacrifice; दुःशासनस्य रुधिरं यदा पास्यति पाण्डवः । आनर्दं नर्दतः सम्यक् तदा सूयं भविष्यति ॥ Mb.5.141.47.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूय n. extraction of the सोम-juice , libation , sacrifice(See. राज-स्) MBh.

सूय See. p. 1241 , col. 3.

"https://sa.wiktionary.org/w/index.php?title=सूय&oldid=244081" इत्यस्माद् प्रतिप्राप्तम्