यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाली, स्त्री, (तिष्ठन्त्यत्रान्नादीनीति । स्था + आलच् । गौरादित्वात् ङीष् । इत्युणादिवृत्तौ उज्ज्वलः । १ । ११५ ।) पाकपात्रविशेषः । हा~डी इति थाली इति च भाषा । तत्पर्य्यायः । पिठरः २ उखा ३ कुण्डम् ४ । इत्यमरः । २ । ९ । ३१ ॥ पिठरी ५ स्थालम् ६ उषा ७ कुण्डी ८ । इति तट्टीका ॥ कुण्डा ९ कुण्ड्यका १० । इति शब्दरत्नावली ॥ वाकः ११ पातिली १२ । इति जटाधरः ॥ (यथा, हरिवंशे । २६ । ४० । “पूरयित्वाग्निना स्थालीं गन्धर्व्वाश्च तमब्रुवन् । अनेनेष्ट्वा च लोकान्नः प्राप्स्यसि त्वं नराधिप ॥”) पाटलावृक्षः । इत्यमरटौका । २ । ४ । ५४ ॥ मेदिनी च ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाली स्त्री।

स्थाली

समानार्थक:पिठर,स्थाली,उखा,कुण्ड

2।9।31।2।2

अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका। पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः॥

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाली [sthālī], 1 An earthen pot or pan, a cooking-pot, caldron, kettle; न हि भिक्षुकाः सन्तीति स्थाल्यो निधिश्रीयन्ते Sarva. S.; स्थाल्यां वैडूर्यमय्यां पचति तिलखलीमिन्धनैश्चन्दनाद्यैः Bh.2.1.

A particular vessel used in the preparation of Soma.

The trumpet-flower. -Comp. -द्रुमः Ficus Benjamina or Indica (Mar. नादुरखी).

पाकः a particular religious act performed by a householder.

a dish of rice boiled in milk. -पुरीषम् the sediment or dirt sticking to a cooking-pot; स्थालीपुरीषादीन्यप्यमृतवद- भ्यवहरति Bhāg.5.9.11. -पुलाकः boiled rice in a cooking-pot; यथा स्थालीपुलाकेन MS.7.4.12; अलिङ्गास्वपि स्थाली- पुलाकवत् सिद्धिः ŚB. on MS.8.1.11. ˚न्यायः see under न्याय; also see तुल्यन्याय and तुल्यपाक. -बिलम् the interior or hollow of a caldron; P.V.1.7. -बिलीयम्, -बिल्यम्a. fit for cooking (rice etc.).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाली f. See. col. 2.

स्थाली f. an earthen dish or pan , cooking-vessel , caldron AV. Br. S3rS.

स्थाली f. a partic. vessel used in preparing सोमMW.

स्थाली f. the substitution of a cooked offering of rice etc. for a meat offering at the मांसाष्टका(See. ) ib.

स्थाली f. Bignonia Suaveolens L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Sthālī denotes a ‘cooking pot,’ usually of earthenware, in the Atharvaveda[१] and later.[२]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थाली स्त्री.
मिट्टी का प्याला अथवा कटोरा जिसमें चावल रखा हो, आप.श्रौ.सू. 1.7.5; अनाज के छिलके के लिए, 8.8.12; द्रष्टव्य - आदित्य-, उक्थ्य-, आग्रयण-, ध्रुव-, बौ.श्रौ.सू. 25.13, The Ritual sutras, J. Gonda, शब्द- सूची, पृ. 662.

  1. viii. 6, 17.
  2. Taittirīya Saṃhitā, vi. 5, 10, 5;
    Vājasaneyi Saṃhitā, xix. 27. 86;
    Aitareya Brāhmaṇa, i. 11, 8, etc. Sthālī-pāka, a dish of rice or barley boiled in milk, is mentioned in the Bṛhadāraṇyaka Upaniṣad, vi. 4, 18;
    Aitareya Āraṇyaka, iii. 2, 4;
    Śāṅkhāyana Āraṇyaka, xi. 6, etc.
"https://sa.wiktionary.org/w/index.php?title=स्थाली&oldid=481057" इत्यस्माद् प्रतिप्राप्तम्