यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकीलकः, पुं, (हंस इव कौलतीति । कील बन्धने + ण्वुल् ।) रतिबन्धविशेषः । यथा, -- “नारीपादद्वयं कृत्वा कान्तस्योरुयुगोपरि । कटिमान्दोलयेद् यत्नात् बन्धोऽयं हंस- कीलकः ॥” इति स्मरदीपिका ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकीलक¦ पु॰
“नारी पादद्वयं कृत्वा कान्तस्योरुयुगोपरि। कटिमान्दोलयेत् यत्र बन्धाऽयं हंसकीलकः” स्मरदीपिकोक्ते रतिबन्धभेदे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकीलक¦ m. (-कः) A particular form of sexual union.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकीलक/ हंस--कीलक m. a partic. form of sexual union( v.l. -नीलक) L.

"https://sa.wiktionary.org/w/index.php?title=हंसकीलक&oldid=505984" इत्यस्माद् प्रतिप्राप्तम्