यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकूटः, पुं, ककुत् । इति केचित् ॥ (पर्व्वत- विशेषः । यथा, महाभारते । १ । ११९ । ४९ । “इन्द्रद्युम्नः सरः प्राप्य हंसकूटमतीत्य च । शतशृङ्गे महाराज तापसः समतप्यत ॥”)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकूट¦ m. (-टः) The hump on the shoulder of the Indian ox. E. हंस a goose, कूट a peak.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसकूट/ हंस--कूट m. " swan's peak " , N. of one of the peaks of the हिमा-लयMBh. Hariv.

हंसकूट/ हंस--कूट m. the hump on the shoulder of the Indian ox L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haṁsakūṭa : m.: Name of a mountain.

When Pāṇḍu, with his two wives, left for forest (1. 110. 37, 42), he reached Gandhamādana, from where he crossed Haṁsakūṭa to reach Śataśṛṅga where he became an ascetic 1. 110. 43. 45.


_______________________________
*2nd word in left half of page p486_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Haṁsakūṭa : m.: Name of a mountain.

When Pāṇḍu, with his two wives, left for forest (1. 110. 37, 42), he reached Gandhamādana, from where he crossed Haṁsakūṭa to reach Śataśṛṅga where he became an ascetic 1. 110. 43. 45.


_______________________________
*2nd word in left half of page p486_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हंसकूट&oldid=505985" इत्यस्माद् प्रतिप्राप्तम्