यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसगामिनी, स्त्री, (हंस इव गच्छतीति । गम + णिनिः । ङीप् । हंसगमनमिव गमनं यस्याः सा इति वा ।) नारीविशेषः । (हंसेन गच्छ- तीति ।) ब्रह्माणी । इति हंसारूढाशब्द- दर्शनात् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसगामिनी¦ स्त्री हंस इव मृदु गच्छति गम--णिनि।

१ हसतुल्यमृदुगामिन्यां स्त्रियाम्। हंसेन गच्छति णिनिङीप्।

२ ब्रह्माण्याम्।

३ हसेन गन्तरि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसगामिनी¦ f. (-नी)
1. A woman having a graceful gait.
2. An epithet of Brahma4ni. E. हंस a goose, (or swan,) गामिनी who goes, (like.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसगामिनी/ हंस--गामिनी f. " walking like a swan " , a graceful woman Mn. iii , 10.

"https://sa.wiktionary.org/w/index.php?title=हंसगामिनी&oldid=505990" इत्यस्माद् प्रतिप्राप्तम्