यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसपादम्, क्ली, (हंसस्य पाद इव वर्णो यस्य ।) हिङ्गुलम् । इति हलायुधः ॥ पुं, यथा, -- हिङ्गुलन्दरदं म्लेच्छमिङ्गुलञ्चूर्णपारदम् । दरदस्त्रिविधः प्रोक्तश्चर्म्मारः शुकतुण्डकः ॥ हंसपादस्तृतीयः स्यात् गुणवानुत्तरोत्तरम् । चर्म्मारः शुक्लवर्णः स्यात् सपीतः शुकतुण्डकः । जवाकुसुमसङ्काशो हंसपादो महोत्तमः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) हंसचरणे च पुं ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसपाद¦ न॰ हसस्य पादः तद्वर्णोऽस्त्यस्य अच्। हिङ्गले हला॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसपाद¦ n. (-दं) Vermilion. f. (-दी) A shrub, (Clitoria ternata.) E. हंस a goose, पाद a foot, (to which they are compared in colour, form, &c.:) see the last; also in the fem. form, कन् added, हंसपादिका |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसपाद/ हंस--पाद m. the foot of a goose MW.

हंसपाद/ हंस--पाद f. w.r. for हंस-पदा

हंसपाद/ हंस--पाद n. vermilion L.

हंसपाद/ हंस--पाद n. quicksilver L.

"https://sa.wiktionary.org/w/index.php?title=हंसपाद&oldid=506004" इत्यस्माद् प्रतिप्राप्तम्