यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसपादी, स्त्री, (हंसस्य पादा इव मूलान्यस्याः । ङीप् ।) हंसपदीविशेषः । इति रत्नमाला ॥ (अस्याः पर्य्यायो गुणाश्च यथा, -- “हंसपादी हंसपदी कीटमाता त्रिपादिका । हंसपादो गुरुः शीता हन्ति रक्तविषव्रणान् ॥ विसर्पदाहातिसारलूताभूताग्निरोहिणीः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसपादी¦ स्त्री हंसस्येव पादा मूलानि सन्त्यस्याः अच् गौरा॰ङीष्। हंसपदीलतायां रत्नमा॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसपादी/ हंस--पादी f. N. of a plant = (or w.r. for) हंस-पदी

"https://sa.wiktionary.org/w/index.php?title=हंसपादी&oldid=506006" इत्यस्माद् प्रतिप्राप्तम्